सङ्गीतज्ञ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्गीतज्ञः
सङ्गीतज्ञौ
सङ्गीतज्ञाः
सम्बोधन
सङ्गीतज्ञ
सङ्गीतज्ञौ
सङ्गीतज्ञाः
द्वितीया
सङ्गीतज्ञम्
सङ्गीतज्ञौ
सङ्गीतज्ञान्
तृतीया
सङ्गीतज्ञेन
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञैः
चतुर्थी
सङ्गीतज्ञाय
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञेभ्यः
पञ्चमी
सङ्गीतज्ञात् / सङ्गीतज्ञाद्
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञेभ्यः
षष्ठी
सङ्गीतज्ञस्य
सङ्गीतज्ञयोः
सङ्गीतज्ञानाम्
सप्तमी
सङ्गीतज्ञे
सङ्गीतज्ञयोः
सङ्गीतज्ञेषु
 
एक
द्वि
बहु
प्रथमा
सङ्गीतज्ञः
सङ्गीतज्ञौ
सङ्गीतज्ञाः
सम्बोधन
सङ्गीतज्ञ
सङ्गीतज्ञौ
सङ्गीतज्ञाः
द्वितीया
सङ्गीतज्ञम्
सङ्गीतज्ञौ
सङ्गीतज्ञान्
तृतीया
सङ्गीतज्ञेन
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञैः
चतुर्थी
सङ्गीतज्ञाय
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञेभ्यः
पञ्चमी
सङ्गीतज्ञात् / सङ्गीतज्ञाद्
सङ्गीतज्ञाभ्याम्
सङ्गीतज्ञेभ्यः
षष्ठी
सङ्गीतज्ञस्य
सङ्गीतज्ञयोः
सङ्गीतज्ञानाम्
सप्तमी
सङ्गीतज्ञे
सङ्गीतज्ञयोः
सङ्गीतज्ञेषु