सङ्गीत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्गीतम्
सङ्गीते
सङ्गीतानि
सम्बोधन
सङ्गीत
सङ्गीते
सङ्गीतानि
द्वितीया
सङ्गीतम्
सङ्गीते
सङ्गीतानि
तृतीया
सङ्गीतेन
सङ्गीताभ्याम्
सङ्गीतैः
चतुर्थी
सङ्गीताय
सङ्गीताभ्याम्
सङ्गीतेभ्यः
पञ्चमी
सङ्गीतात् / सङ्गीताद्
सङ्गीताभ्याम्
सङ्गीतेभ्यः
षष्ठी
सङ्गीतस्य
सङ्गीतयोः
सङ्गीतानाम्
सप्तमी
सङ्गीते
सङ्गीतयोः
सङ्गीतेषु
 
एक
द्वि
बहु
प्रथमा
सङ्गीतम्
सङ्गीते
सङ्गीतानि
सम्बोधन
सङ्गीत
सङ्गीते
सङ्गीतानि
द्वितीया
सङ्गीतम्
सङ्गीते
सङ्गीतानि
तृतीया
सङ्गीतेन
सङ्गीताभ्याम्
सङ्गीतैः
चतुर्थी
सङ्गीताय
सङ्गीताभ्याम्
सङ्गीतेभ्यः
पञ्चमी
सङ्गीतात् / सङ्गीताद्
सङ्गीताभ्याम्
सङ्गीतेभ्यः
षष्ठी
सङ्गीतस्य
सङ्गीतयोः
सङ्गीतानाम्
सप्तमी
सङ्गीते
सङ्गीतयोः
सङ्गीतेषु