सङ्क्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्क्तव्या
सङ्क्तव्ये
सङ्क्तव्याः
सम्बोधन
सङ्क्तव्ये
सङ्क्तव्ये
सङ्क्तव्याः
द्वितीया
सङ्क्तव्याम्
सङ्क्तव्ये
सङ्क्तव्याः
तृतीया
सङ्क्तव्यया
सङ्क्तव्याभ्याम्
सङ्क्तव्याभिः
चतुर्थी
सङ्क्तव्यायै
सङ्क्तव्याभ्याम्
सङ्क्तव्याभ्यः
पञ्चमी
सङ्क्तव्यायाः
सङ्क्तव्याभ्याम्
सङ्क्तव्याभ्यः
षष्ठी
सङ्क्तव्यायाः
सङ्क्तव्ययोः
सङ्क्तव्यानाम्
सप्तमी
सङ्क्तव्यायाम्
सङ्क्तव्ययोः
सङ्क्तव्यासु
 
एक
द्वि
बहु
प्रथमा
सङ्क्तव्या
सङ्क्तव्ये
सङ्क्तव्याः
सम्बोधन
सङ्क्तव्ये
सङ्क्तव्ये
सङ्क्तव्याः
द्वितीया
सङ्क्तव्याम्
सङ्क्तव्ये
सङ्क्तव्याः
तृतीया
सङ्क्तव्यया
सङ्क्तव्याभ्याम्
सङ्क्तव्याभिः
चतुर्थी
सङ्क्तव्यायै
सङ्क्तव्याभ्याम्
सङ्क्तव्याभ्यः
पञ्चमी
सङ्क्तव्यायाः
सङ्क्तव्याभ्याम्
सङ्क्तव्याभ्यः
षष्ठी
सङ्क्तव्यायाः
सङ्क्तव्ययोः
सङ्क्तव्यानाम्
सप्तमी
सङ्क्तव्यायाम्
सङ्क्तव्ययोः
सङ्क्तव्यासु


अन्याः