सङ्क्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्क्तव्यः
सङ्क्तव्यौ
सङ्क्तव्याः
सम्बोधन
सङ्क्तव्य
सङ्क्तव्यौ
सङ्क्तव्याः
द्वितीया
सङ्क्तव्यम्
सङ्क्तव्यौ
सङ्क्तव्यान्
तृतीया
सङ्क्तव्येन
सङ्क्तव्याभ्याम्
सङ्क्तव्यैः
चतुर्थी
सङ्क्तव्याय
सङ्क्तव्याभ्याम्
सङ्क्तव्येभ्यः
पञ्चमी
सङ्क्तव्यात् / सङ्क्तव्याद्
सङ्क्तव्याभ्याम्
सङ्क्तव्येभ्यः
षष्ठी
सङ्क्तव्यस्य
सङ्क्तव्ययोः
सङ्क्तव्यानाम्
सप्तमी
सङ्क्तव्ये
सङ्क्तव्ययोः
सङ्क्तव्येषु
 
एक
द्वि
बहु
प्रथमा
सङ्क्तव्यः
सङ्क्तव्यौ
सङ्क्तव्याः
सम्बोधन
सङ्क्तव्य
सङ्क्तव्यौ
सङ्क्तव्याः
द्वितीया
सङ्क्तव्यम्
सङ्क्तव्यौ
सङ्क्तव्यान्
तृतीया
सङ्क्तव्येन
सङ्क्तव्याभ्याम्
सङ्क्तव्यैः
चतुर्थी
सङ्क्तव्याय
सङ्क्तव्याभ्याम्
सङ्क्तव्येभ्यः
पञ्चमी
सङ्क्तव्यात् / सङ्क्तव्याद्
सङ्क्तव्याभ्याम्
सङ्क्तव्येभ्यः
षष्ठी
सङ्क्तव्यस्य
सङ्क्तव्ययोः
सङ्क्तव्यानाम्
सप्तमी
सङ्क्तव्ये
सङ्क्तव्ययोः
सङ्क्तव्येषु


अन्याः