सङ्कल्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्कल्पः
सङ्कल्पौ
सङ्कल्पाः
सम्बोधन
सङ्कल्प
सङ्कल्पौ
सङ्कल्पाः
द्वितीया
सङ्कल्पम्
सङ्कल्पौ
सङ्कल्पान्
तृतीया
सङ्कल्पेन
सङ्कल्पाभ्याम्
सङ्कल्पैः
चतुर्थी
सङ्कल्पाय
सङ्कल्पाभ्याम्
सङ्कल्पेभ्यः
पञ्चमी
सङ्कल्पात् / सङ्कल्पाद्
सङ्कल्पाभ्याम्
सङ्कल्पेभ्यः
षष्ठी
सङ्कल्पस्य
सङ्कल्पयोः
सङ्कल्पानाम्
सप्तमी
सङ्कल्पे
सङ्कल्पयोः
सङ्कल्पेषु
 
एक
द्वि
बहु
प्रथमा
सङ्कल्पः
सङ्कल्पौ
सङ्कल्पाः
सम्बोधन
सङ्कल्प
सङ्कल्पौ
सङ्कल्पाः
द्वितीया
सङ्कल्पम्
सङ्कल्पौ
सङ्कल्पान्
तृतीया
सङ्कल्पेन
सङ्कल्पाभ्याम्
सङ्कल्पैः
चतुर्थी
सङ्कल्पाय
सङ्कल्पाभ्याम्
सङ्कल्पेभ्यः
पञ्चमी
सङ्कल्पात् / सङ्कल्पाद्
सङ्कल्पाभ्याम्
सङ्कल्पेभ्यः
षष्ठी
सङ्कल्पस्य
सङ्कल्पयोः
सङ्कल्पानाम्
सप्तमी
सङ्कल्पे
सङ्कल्पयोः
सङ्कल्पेषु