सक्थि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्थि
सक्थिनी
सक्थीनि
सम्बोधन
सक्थे / सक्थि
सक्थिनी
सक्थीनि
द्वितीया
सक्थि
सक्थिनी
सक्थीनि
तृतीया
सक्थ्ना
सक्थिभ्याम्
सक्थिभिः
चतुर्थी
सक्थ्ने
सक्थिभ्याम्
सक्थिभ्यः
पञ्चमी
सक्थ्नः
सक्थिभ्याम्
सक्थिभ्यः
षष्ठी
सक्थ्नः
सक्थ्नोः
सक्थीनाम्
सप्तमी
सक्थ्नि / सक्थनि
सक्थ्नोः
सक्थिषु
 
एक
द्वि
बहु
प्रथमा
सक्थि
सक्थिनी
सक्थीनि
सम्बोधन
सक्थे / सक्थि
सक्थिनी
सक्थीनि
द्वितीया
सक्थि
सक्थिनी
सक्थीनि
तृतीया
सक्थ्ना
सक्थिभ्याम्
सक्थिभिः
चतुर्थी
सक्थ्ने
सक्थिभ्याम्
सक्थिभ्यः
पञ्चमी
सक्थ्नः
सक्थिभ्याम्
सक्थिभ्यः
षष्ठी
सक्थ्नः
सक्थ्नोः
सक्थीनाम्
सप्तमी
सक्थ्नि / सक्थनि
सक्थ्नोः
सक्थिषु