संस्तितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्तितृ
संस्तितृणी
संस्तितॄणि
सम्बोधन
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
द्वितीया
संस्तितृ
संस्तितृणी
संस्तितॄणि
तृतीया
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
चतुर्थी
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
पञ्चमी
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
षष्ठी
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
सप्तमी
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
एक
द्वि
बहु
प्रथमा
संस्तितृ
संस्तितृणी
संस्तितॄणि
सम्बोधन
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
द्वितीया
संस्तितृ
संस्तितृणी
संस्तितॄणि
तृतीया
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
चतुर्थी
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
पञ्चमी
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
षष्ठी
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
सप्तमी
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


अन्याः