संस्कृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्कृतः
संस्कृतौ
संस्कृताः
सम्बोधन
संस्कृत
संस्कृतौ
संस्कृताः
द्वितीया
संस्कृतम्
संस्कृतौ
संस्कृतान्
तृतीया
संस्कृतेन
संस्कृताभ्याम्
संस्कृतैः
चतुर्थी
संस्कृताय
संस्कृताभ्याम्
संस्कृतेभ्यः
पञ्चमी
संस्कृतात् / संस्कृताद्
संस्कृताभ्याम्
संस्कृतेभ्यः
षष्ठी
संस्कृतस्य
संस्कृतयोः
संस्कृतानाम्
सप्तमी
संस्कृते
संस्कृतयोः
संस्कृतेषु
 
एक
द्वि
बहु
प्रथमा
संस्कृतः
संस्कृतौ
संस्कृताः
सम्बोधन
संस्कृत
संस्कृतौ
संस्कृताः
द्वितीया
संस्कृतम्
संस्कृतौ
संस्कृतान्
तृतीया
संस्कृतेन
संस्कृताभ्याम्
संस्कृतैः
चतुर्थी
संस्कृताय
संस्कृताभ्याम्
संस्कृतेभ्यः
पञ्चमी
संस्कृतात् / संस्कृताद्
संस्कृताभ्याम्
संस्कृतेभ्यः
षष्ठी
संस्कृतस्य
संस्कृतयोः
संस्कृतानाम्
सप्तमी
संस्कृते
संस्कृतयोः
संस्कृतेषु


अन्याः