संसर्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संसर्गः
संसर्गौ
संसर्गाः
सम्बोधन
संसर्ग
संसर्गौ
संसर्गाः
द्वितीया
संसर्गम्
संसर्गौ
संसर्गान्
तृतीया
संसर्गेण
संसर्गाभ्याम्
संसर्गैः
चतुर्थी
संसर्गाय
संसर्गाभ्याम्
संसर्गेभ्यः
पञ्चमी
संसर्गात् / संसर्गाद्
संसर्गाभ्याम्
संसर्गेभ्यः
षष्ठी
संसर्गस्य
संसर्गयोः
संसर्गाणाम्
सप्तमी
संसर्गे
संसर्गयोः
संसर्गेषु
 
एक
द्वि
बहु
प्रथमा
संसर्गः
संसर्गौ
संसर्गाः
सम्बोधन
संसर्ग
संसर्गौ
संसर्गाः
द्वितीया
संसर्गम्
संसर्गौ
संसर्गान्
तृतीया
संसर्गेण
संसर्गाभ्याम्
संसर्गैः
चतुर्थी
संसर्गाय
संसर्गाभ्याम्
संसर्गेभ्यः
पञ्चमी
संसर्गात् / संसर्गाद्
संसर्गाभ्याम्
संसर्गेभ्यः
षष्ठी
संसर्गस्य
संसर्गयोः
संसर्गाणाम्
सप्तमी
संसर्गे
संसर्गयोः
संसर्गेषु


अन्याः