संरक्षितिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संरक्षिति
संरक्षितिनी
संरक्षितीनि
सम्बोधन
संरक्षिति / संरक्षितिन्
संरक्षितिनी
संरक्षितीनि
द्वितीया
संरक्षिति
संरक्षितिनी
संरक्षितीनि
तृतीया
संरक्षितिना
संरक्षितिभ्याम्
संरक्षितिभिः
चतुर्थी
संरक्षितिने
संरक्षितिभ्याम्
संरक्षितिभ्यः
पञ्चमी
संरक्षितिनः
संरक्षितिभ्याम्
संरक्षितिभ्यः
षष्ठी
संरक्षितिनः
संरक्षितिनोः
संरक्षितिनाम्
सप्तमी
संरक्षितिनि
संरक्षितिनोः
संरक्षितिषु
 
एक
द्वि
बहु
प्रथमा
संरक्षिति
संरक्षितिनी
संरक्षितीनि
सम्बोधन
संरक्षिति / संरक्षितिन्
संरक्षितिनी
संरक्षितीनि
द्वितीया
संरक्षिति
संरक्षितिनी
संरक्षितीनि
तृतीया
संरक्षितिना
संरक्षितिभ्याम्
संरक्षितिभिः
चतुर्थी
संरक्षितिने
संरक्षितिभ्याम्
संरक्षितिभ्यः
पञ्चमी
संरक्षितिनः
संरक्षितिभ्याम्
संरक्षितिभ्यः
षष्ठी
संरक्षितिनः
संरक्षितिनोः
संरक्षितिनाम्
सप्तमी
संरक्षितिनि
संरक्षितिनोः
संरक्षितिषु


अन्याः