संज्ञिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संज्ञि
संज्ञिनी
संज्ञीनि
सम्बोधन
संज्ञि / संज्ञिन्
संज्ञिनी
संज्ञीनि
द्वितीया
संज्ञि
संज्ञिनी
संज्ञीनि
तृतीया
संज्ञिना
संज्ञिभ्याम्
संज्ञिभिः
चतुर्थी
संज्ञिने
संज्ञिभ्याम्
संज्ञिभ्यः
पञ्चमी
संज्ञिनः
संज्ञिभ्याम्
संज्ञिभ्यः
षष्ठी
संज्ञिनः
संज्ञिनोः
संज्ञिनाम्
सप्तमी
संज्ञिनि
संज्ञिनोः
संज्ञिषु
 
एक
द्वि
बहु
प्रथमा
संज्ञि
संज्ञिनी
संज्ञीनि
सम्बोधन
संज्ञि / संज्ञिन्
संज्ञिनी
संज्ञीनि
द्वितीया
संज्ञि
संज्ञिनी
संज्ञीनि
तृतीया
संज्ञिना
संज्ञिभ्याम्
संज्ञिभिः
चतुर्थी
संज्ञिने
संज्ञिभ्याम्
संज्ञिभ्यः
पञ्चमी
संज्ञिनः
संज्ञिभ्याम्
संज्ञिभ्यः
षष्ठी
संज्ञिनः
संज्ञिनोः
संज्ञिनाम्
सप्तमी
संज्ञिनि
संज्ञिनोः
संज्ञिषु


अन्याः