संगीत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संगीतम्
संगीते
संगीतानि
सम्बोधन
संगीत
संगीते
संगीतानि
द्वितीया
संगीतम्
संगीते
संगीतानि
तृतीया
संगीतेन
संगीताभ्याम्
संगीतैः
चतुर्थी
संगीताय
संगीताभ्याम्
संगीतेभ्यः
पञ्चमी
संगीतात् / संगीताद्
संगीताभ्याम्
संगीतेभ्यः
षष्ठी
संगीतस्य
संगीतयोः
संगीतानाम्
सप्तमी
संगीते
संगीतयोः
संगीतेषु
 
एक
द्वि
बहु
प्रथमा
संगीतम्
संगीते
संगीतानि
सम्बोधन
संगीत
संगीते
संगीतानि
द्वितीया
संगीतम्
संगीते
संगीतानि
तृतीया
संगीतेन
संगीताभ्याम्
संगीतैः
चतुर्थी
संगीताय
संगीताभ्याम्
संगीतेभ्यः
पञ्चमी
संगीतात् / संगीताद्
संगीताभ्याम्
संगीतेभ्यः
षष्ठी
संगीतस्य
संगीतयोः
संगीतानाम्
सप्तमी
संगीते
संगीतयोः
संगीतेषु