संगति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संगतिः
संगती
संगतयः
सम्बोधन
संगते
संगती
संगतयः
द्वितीया
संगतिम्
संगती
संगतीः
तृतीया
संगत्या
संगतिभ्याम्
संगतिभिः
चतुर्थी
संगत्यै / संगतये
संगतिभ्याम्
संगतिभ्यः
पञ्चमी
संगत्याः / संगतेः
संगतिभ्याम्
संगतिभ्यः
षष्ठी
संगत्याः / संगतेः
संगत्योः
संगतीनाम्
सप्तमी
संगत्याम् / संगतौ
संगत्योः
संगतिषु
 
एक
द्वि
बहु
प्रथमा
संगतिः
संगती
संगतयः
सम्बोधन
संगते
संगती
संगतयः
द्वितीया
संगतिम्
संगती
संगतीः
तृतीया
संगत्या
संगतिभ्याम्
संगतिभिः
चतुर्थी
संगत्यै / संगतये
संगतिभ्याम्
संगतिभ्यः
पञ्चमी
संगत्याः / संगतेः
संगतिभ्याम्
संगतिभ्यः
षष्ठी
संगत्याः / संगतेः
संगत्योः
संगतीनाम्
सप्तमी
संगत्याम् / संगतौ
संगत्योः
संगतिषु