संकलितिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संकलिति
संकलितिनी
संकलितीनि
सम्बोधन
संकलिति / संकलितिन्
संकलितिनी
संकलितीनि
द्वितीया
संकलिति
संकलितिनी
संकलितीनि
तृतीया
संकलितिना
संकलितिभ्याम्
संकलितिभिः
चतुर्थी
संकलितिने
संकलितिभ्याम्
संकलितिभ्यः
पञ्चमी
संकलितिनः
संकलितिभ्याम्
संकलितिभ्यः
षष्ठी
संकलितिनः
संकलितिनोः
संकलितिनाम्
सप्तमी
संकलितिनि
संकलितिनोः
संकलितिषु
 
एक
द्वि
बहु
प्रथमा
संकलिति
संकलितिनी
संकलितीनि
सम्बोधन
संकलिति / संकलितिन्
संकलितिनी
संकलितीनि
द्वितीया
संकलिति
संकलितिनी
संकलितीनि
तृतीया
संकलितिना
संकलितिभ्याम्
संकलितिभिः
चतुर्थी
संकलितिने
संकलितिभ्याम्
संकलितिभ्यः
पञ्चमी
संकलितिनः
संकलितिभ्याम्
संकलितिभ्यः
षष्ठी
संकलितिनः
संकलितिनोः
संकलितिनाम्
सप्तमी
संकलितिनि
संकलितिनोः
संकलितिषु


अन्याः