ष्णुह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
सम्बोधन
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
द्वितीया
ष्णुहम्
ष्णुहौ
ष्णुहः
तृतीया
ष्णुहा
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भिः / ष्णुड्भिः
चतुर्थी
ष्णुहे
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
पञ्चमी
ष्णुहः
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
षष्ठी
ष्णुहः
ष्णुहोः
ष्णुहाम्
सप्तमी
ष्णुहि
ष्णुहोः
ष्णुक्षु / ष्णुट्त्सु / ष्णुट्सु
 
एक
द्वि
बहु
प्रथमा
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
सम्बोधन
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
द्वितीया
ष्णुहम्
ष्णुहौ
ष्णुहः
तृतीया
ष्णुहा
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भिः / ष्णुड्भिः
चतुर्थी
ष्णुहे
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
पञ्चमी
ष्णुहः
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
षष्ठी
ष्णुहः
ष्णुहोः
ष्णुहाम्
सप्तमी
ष्णुहि
ष्णुहोः
ष्णुक्षु / ष्णुट्त्सु / ष्णुट्सु