श्वशुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वशुरः
श्वशुरौ
श्वशुराः
सम्बोधन
श्वशुर
श्वशुरौ
श्वशुराः
द्वितीया
श्वशुरम्
श्वशुरौ
श्वशुरान्
तृतीया
श्वशुरेण
श्वशुराभ्याम्
श्वशुरैः
चतुर्थी
श्वशुराय
श्वशुराभ्याम्
श्वशुरेभ्यः
पञ्चमी
श्वशुरात् / श्वशुराद्
श्वशुराभ्याम्
श्वशुरेभ्यः
षष्ठी
श्वशुरस्य
श्वशुरयोः
श्वशुराणाम्
सप्तमी
श्वशुरे
श्वशुरयोः
श्वशुरेषु
 
एक
द्वि
बहु
प्रथमा
श्वशुरः
श्वशुरौ
श्वशुराः
सम्बोधन
श्वशुर
श्वशुरौ
श्वशुराः
द्वितीया
श्वशुरम्
श्वशुरौ
श्वशुरान्
तृतीया
श्वशुरेण
श्वशुराभ्याम्
श्वशुरैः
चतुर्थी
श्वशुराय
श्वशुराभ्याम्
श्वशुरेभ्यः
पञ्चमी
श्वशुरात् / श्वशुराद्
श्वशुराभ्याम्
श्वशुरेभ्यः
षष्ठी
श्वशुरस्य
श्वशुरयोः
श्वशुराणाम्
सप्तमी
श्वशुरे
श्वशुरयोः
श्वशुरेषु