श्वञ्चितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
सम्बोधन
श्वञ्चितः / श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
द्वितीया
श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
तृतीया
श्वञ्चित्रा / श्वञ्चितृणा
श्वञ्चितृभ्याम्
श्वञ्चितृभिः
चतुर्थी
श्वञ्चित्रे / श्वञ्चितृणे
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
पञ्चमी
श्वञ्चितुः / श्वञ्चितृणः
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
षष्ठी
श्वञ्चितुः / श्वञ्चितृणः
श्वञ्चित्रोः / श्वञ्चितृणोः
श्वञ्चितॄणाम्
सप्तमी
श्वञ्चितरि / श्वञ्चितृणि
श्वञ्चित्रोः / श्वञ्चितृणोः
श्वञ्चितृषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
सम्बोधन
श्वञ्चितः / श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
द्वितीया
श्वञ्चितृ
श्वञ्चितृणी
श्वञ्चितॄणि
तृतीया
श्वञ्चित्रा / श्वञ्चितृणा
श्वञ्चितृभ्याम्
श्वञ्चितृभिः
चतुर्थी
श्वञ्चित्रे / श्वञ्चितृणे
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
पञ्चमी
श्वञ्चितुः / श्वञ्चितृणः
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
षष्ठी
श्वञ्चितुः / श्वञ्चितृणः
श्वञ्चित्रोः / श्वञ्चितृणोः
श्वञ्चितॄणाम्
सप्तमी
श्वञ्चितरि / श्वञ्चितृणि
श्वञ्चित्रोः / श्वञ्चितृणोः
श्वञ्चितृषु


अन्याः