श्वञ्चितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चितव्यम्
श्वञ्चितव्ये
श्वञ्चितव्यानि
सम्बोधन
श्वञ्चितव्य
श्वञ्चितव्ये
श्वञ्चितव्यानि
द्वितीया
श्वञ्चितव्यम्
श्वञ्चितव्ये
श्वञ्चितव्यानि
तृतीया
श्वञ्चितव्येन
श्वञ्चितव्याभ्याम्
श्वञ्चितव्यैः
चतुर्थी
श्वञ्चितव्याय
श्वञ्चितव्याभ्याम्
श्वञ्चितव्येभ्यः
पञ्चमी
श्वञ्चितव्यात् / श्वञ्चितव्याद्
श्वञ्चितव्याभ्याम्
श्वञ्चितव्येभ्यः
षष्ठी
श्वञ्चितव्यस्य
श्वञ्चितव्ययोः
श्वञ्चितव्यानाम्
सप्तमी
श्वञ्चितव्ये
श्वञ्चितव्ययोः
श्वञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चितव्यम्
श्वञ्चितव्ये
श्वञ्चितव्यानि
सम्बोधन
श्वञ्चितव्य
श्वञ्चितव्ये
श्वञ्चितव्यानि
द्वितीया
श्वञ्चितव्यम्
श्वञ्चितव्ये
श्वञ्चितव्यानि
तृतीया
श्वञ्चितव्येन
श्वञ्चितव्याभ्याम्
श्वञ्चितव्यैः
चतुर्थी
श्वञ्चितव्याय
श्वञ्चितव्याभ्याम्
श्वञ्चितव्येभ्यः
पञ्चमी
श्वञ्चितव्यात् / श्वञ्चितव्याद्
श्वञ्चितव्याभ्याम्
श्वञ्चितव्येभ्यः
षष्ठी
श्वञ्चितव्यस्य
श्वञ्चितव्ययोः
श्वञ्चितव्यानाम्
सप्तमी
श्वञ्चितव्ये
श्वञ्चितव्ययोः
श्वञ्चितव्येषु


अन्याः