श्वञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चितव्या
श्वञ्चितव्ये
श्वञ्चितव्याः
सम्बोधन
श्वञ्चितव्ये
श्वञ्चितव्ये
श्वञ्चितव्याः
द्वितीया
श्वञ्चितव्याम्
श्वञ्चितव्ये
श्वञ्चितव्याः
तृतीया
श्वञ्चितव्यया
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभिः
चतुर्थी
श्वञ्चितव्यायै
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभ्यः
पञ्चमी
श्वञ्चितव्यायाः
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभ्यः
षष्ठी
श्वञ्चितव्यायाः
श्वञ्चितव्ययोः
श्वञ्चितव्यानाम्
सप्तमी
श्वञ्चितव्यायाम्
श्वञ्चितव्ययोः
श्वञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चितव्या
श्वञ्चितव्ये
श्वञ्चितव्याः
सम्बोधन
श्वञ्चितव्ये
श्वञ्चितव्ये
श्वञ्चितव्याः
द्वितीया
श्वञ्चितव्याम्
श्वञ्चितव्ये
श्वञ्चितव्याः
तृतीया
श्वञ्चितव्यया
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभिः
चतुर्थी
श्वञ्चितव्यायै
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभ्यः
पञ्चमी
श्वञ्चितव्यायाः
श्वञ्चितव्याभ्याम्
श्वञ्चितव्याभ्यः
षष्ठी
श्वञ्चितव्यायाः
श्वञ्चितव्ययोः
श्वञ्चितव्यानाम्
सप्तमी
श्वञ्चितव्यायाम्
श्वञ्चितव्ययोः
श्वञ्चितव्यासु


अन्याः