श्वञ्चितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
सम्बोधन
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
द्वितीया
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
तृतीया
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
चतुर्थी
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
पञ्चमी
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
षष्ठी
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
सप्तमी
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
सम्बोधन
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
द्वितीया
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
तृतीया
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
चतुर्थी
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
पञ्चमी
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
षष्ठी
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
सप्तमी
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


अन्याः