श्वञ्चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चितः
श्वञ्चितौ
श्वञ्चिताः
सम्बोधन
श्वञ्चित
श्वञ्चितौ
श्वञ्चिताः
द्वितीया
श्वञ्चितम्
श्वञ्चितौ
श्वञ्चितान्
तृतीया
श्वञ्चितेन
श्वञ्चिताभ्याम्
श्वञ्चितैः
चतुर्थी
श्वञ्चिताय
श्वञ्चिताभ्याम्
श्वञ्चितेभ्यः
पञ्चमी
श्वञ्चितात् / श्वञ्चिताद्
श्वञ्चिताभ्याम्
श्वञ्चितेभ्यः
षष्ठी
श्वञ्चितस्य
श्वञ्चितयोः
श्वञ्चितानाम्
सप्तमी
श्वञ्चिते
श्वञ्चितयोः
श्वञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चितः
श्वञ्चितौ
श्वञ्चिताः
सम्बोधन
श्वञ्चित
श्वञ्चितौ
श्वञ्चिताः
द्वितीया
श्वञ्चितम्
श्वञ्चितौ
श्वञ्चितान्
तृतीया
श्वञ्चितेन
श्वञ्चिताभ्याम्
श्वञ्चितैः
चतुर्थी
श्वञ्चिताय
श्वञ्चिताभ्याम्
श्वञ्चितेभ्यः
पञ्चमी
श्वञ्चितात् / श्वञ्चिताद्
श्वञ्चिताभ्याम्
श्वञ्चितेभ्यः
षष्ठी
श्वञ्चितस्य
श्वञ्चितयोः
श्वञ्चितानाम्
सप्तमी
श्वञ्चिते
श्वञ्चितयोः
श्वञ्चितेषु


अन्याः