श्लङ्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
सम्बोधन
श्लङ्कितः / श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
द्वितीया
श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
तृतीया
श्लङ्कित्रा / श्लङ्कितृणा
श्लङ्कितृभ्याम्
श्लङ्कितृभिः
चतुर्थी
श्लङ्कित्रे / श्लङ्कितृणे
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
पञ्चमी
श्लङ्कितुः / श्लङ्कितृणः
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
षष्ठी
श्लङ्कितुः / श्लङ्कितृणः
श्लङ्कित्रोः / श्लङ्कितृणोः
श्लङ्कितॄणाम्
सप्तमी
श्लङ्कितरि / श्लङ्कितृणि
श्लङ्कित्रोः / श्लङ्कितृणोः
श्लङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
सम्बोधन
श्लङ्कितः / श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
द्वितीया
श्लङ्कितृ
श्लङ्कितृणी
श्लङ्कितॄणि
तृतीया
श्लङ्कित्रा / श्लङ्कितृणा
श्लङ्कितृभ्याम्
श्लङ्कितृभिः
चतुर्थी
श्लङ्कित्रे / श्लङ्कितृणे
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
पञ्चमी
श्लङ्कितुः / श्लङ्कितृणः
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
षष्ठी
श्लङ्कितुः / श्लङ्कितृणः
श्लङ्कित्रोः / श्लङ्कितृणोः
श्लङ्कितॄणाम्
सप्तमी
श्लङ्कितरि / श्लङ्कितृणि
श्लङ्कित्रोः / श्लङ्कितृणोः
श्लङ्कितृषु


अन्याः