श्लङ्कितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्किता
श्लङ्कितारौ
श्लङ्कितारः
सम्बोधन
श्लङ्कितः
श्लङ्कितारौ
श्लङ्कितारः
द्वितीया
श्लङ्कितारम्
श्लङ्कितारौ
श्लङ्कितॄन्
तृतीया
श्लङ्कित्रा
श्लङ्कितृभ्याम्
श्लङ्कितृभिः
चतुर्थी
श्लङ्कित्रे
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
पञ्चमी
श्लङ्कितुः
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
षष्ठी
श्लङ्कितुः
श्लङ्कित्रोः
श्लङ्कितॄणाम्
सप्तमी
श्लङ्कितरि
श्लङ्कित्रोः
श्लङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्किता
श्लङ्कितारौ
श्लङ्कितारः
सम्बोधन
श्लङ्कितः
श्लङ्कितारौ
श्लङ्कितारः
द्वितीया
श्लङ्कितारम्
श्लङ्कितारौ
श्लङ्कितॄन्
तृतीया
श्लङ्कित्रा
श्लङ्कितृभ्याम्
श्लङ्कितृभिः
चतुर्थी
श्लङ्कित्रे
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
पञ्चमी
श्लङ्कितुः
श्लङ्कितृभ्याम्
श्लङ्कितृभ्यः
षष्ठी
श्लङ्कितुः
श्लङ्कित्रोः
श्लङ्कितॄणाम्
सप्तमी
श्लङ्कितरि
श्लङ्कित्रोः
श्लङ्कितृषु


अन्याः