श्लङ्किका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्किका
श्लङ्किके
श्लङ्किकाः
सम्बोधन
श्लङ्किके
श्लङ्किके
श्लङ्किकाः
द्वितीया
श्लङ्किकाम्
श्लङ्किके
श्लङ्किकाः
तृतीया
श्लङ्किकया
श्लङ्किकाभ्याम्
श्लङ्किकाभिः
चतुर्थी
श्लङ्किकायै
श्लङ्किकाभ्याम्
श्लङ्किकाभ्यः
पञ्चमी
श्लङ्किकायाः
श्लङ्किकाभ्याम्
श्लङ्किकाभ्यः
षष्ठी
श्लङ्किकायाः
श्लङ्किकयोः
श्लङ्किकानाम्
सप्तमी
श्लङ्किकायाम्
श्लङ्किकयोः
श्लङ्किकासु
 
एक
द्वि
बहु
प्रथमा
श्लङ्किका
श्लङ्किके
श्लङ्किकाः
सम्बोधन
श्लङ्किके
श्लङ्किके
श्लङ्किकाः
द्वितीया
श्लङ्किकाम्
श्लङ्किके
श्लङ्किकाः
तृतीया
श्लङ्किकया
श्लङ्किकाभ्याम्
श्लङ्किकाभिः
चतुर्थी
श्लङ्किकायै
श्लङ्किकाभ्याम्
श्लङ्किकाभ्यः
पञ्चमी
श्लङ्किकायाः
श्लङ्किकाभ्याम्
श्लङ्किकाभ्यः
षष्ठी
श्लङ्किकायाः
श्लङ्किकयोः
श्लङ्किकानाम्
सप्तमी
श्लङ्किकायाम्
श्लङ्किकयोः
श्लङ्किकासु