श्लङ्कमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कमानम्
श्लङ्कमाने
श्लङ्कमानानि
सम्बोधन
श्लङ्कमान
श्लङ्कमाने
श्लङ्कमानानि
द्वितीया
श्लङ्कमानम्
श्लङ्कमाने
श्लङ्कमानानि
तृतीया
श्लङ्कमानेन
श्लङ्कमानाभ्याम्
श्लङ्कमानैः
चतुर्थी
श्लङ्कमानाय
श्लङ्कमानाभ्याम्
श्लङ्कमानेभ्यः
पञ्चमी
श्लङ्कमानात् / श्लङ्कमानाद्
श्लङ्कमानाभ्याम्
श्लङ्कमानेभ्यः
षष्ठी
श्लङ्कमानस्य
श्लङ्कमानयोः
श्लङ्कमानानाम्
सप्तमी
श्लङ्कमाने
श्लङ्कमानयोः
श्लङ्कमानेषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कमानम्
श्लङ्कमाने
श्लङ्कमानानि
सम्बोधन
श्लङ्कमान
श्लङ्कमाने
श्लङ्कमानानि
द्वितीया
श्लङ्कमानम्
श्लङ्कमाने
श्लङ्कमानानि
तृतीया
श्लङ्कमानेन
श्लङ्कमानाभ्याम्
श्लङ्कमानैः
चतुर्थी
श्लङ्कमानाय
श्लङ्कमानाभ्याम्
श्लङ्कमानेभ्यः
पञ्चमी
श्लङ्कमानात् / श्लङ्कमानाद्
श्लङ्कमानाभ्याम्
श्लङ्कमानेभ्यः
षष्ठी
श्लङ्कमानस्य
श्लङ्कमानयोः
श्लङ्कमानानाम्
सप्तमी
श्लङ्कमाने
श्लङ्कमानयोः
श्लङ्कमानेषु


अन्याः