श्रोमत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोमतम्
श्रोमते
श्रोमतानि
सम्बोधन
श्रोमत
श्रोमते
श्रोमतानि
द्वितीया
श्रोमतम्
श्रोमते
श्रोमतानि
तृतीया
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
चतुर्थी
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
पञ्चमी
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
षष्ठी
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
सप्तमी
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
एक
द्वि
बहु
प्रथमा
श्रोमतम्
श्रोमते
श्रोमतानि
सम्बोधन
श्रोमत
श्रोमते
श्रोमतानि
द्वितीया
श्रोमतम्
श्रोमते
श्रोमतानि
तृतीया
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
चतुर्थी
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
पञ्चमी
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
षष्ठी
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
सप्तमी
श्रोमते
श्रोमतयोः
श्रोमतेषु