श्रोतृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रोता
श्रोतारौ
श्रोतारः
सम्बोधन
श्रोतः
श्रोतारौ
श्रोतारः
द्वितीया
श्रोतारम्
श्रोतारौ
श्रोतॄन्
तृतीया
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
चतुर्थी
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
पञ्चमी
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
षष्ठी
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
सप्तमी
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
एक
द्वि
बहु
प्रथमा
श्रोता
श्रोतारौ
श्रोतारः
सम्बोधन
श्रोतः
श्रोतारौ
श्रोतारः
द्वितीया
श्रोतारम्
श्रोतारौ
श्रोतॄन्
तृतीया
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
चतुर्थी
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
पञ्चमी
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
षष्ठी
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
सप्तमी
श्रोतरि
श्रोत्रोः
श्रोतृषु


अन्याः