श्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रीः
श्रियौ
श्रियः
सम्बोधन
श्रीः
श्रियौ
श्रियः
द्वितीया
श्रियम्
श्रियौ
श्रियः
तृतीया
श्रिया
श्रीभ्याम्
श्रीभिः
चतुर्थी
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
पञ्चमी
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
षष्ठी
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
सप्तमी
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रीः
श्रियौ
श्रियः
सम्बोधन
श्रीः
श्रियौ
श्रियः
द्वितीया
श्रियम्
श्रियौ
श्रियः
तृतीया
श्रिया
श्रीभ्याम्
श्रीभिः
चतुर्थी
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
पञ्चमी
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
षष्ठी
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
सप्तमी
श्रियाम् / श्रियि
श्रियोः
श्रीषु