श्रामणेर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रामणेरः
श्रामणेरौ
श्रामणेराः
सम्बोधन
श्रामणेर
श्रामणेरौ
श्रामणेराः
द्वितीया
श्रामणेरम्
श्रामणेरौ
श्रामणेरान्
तृतीया
श्रामणेरेण
श्रामणेराभ्याम्
श्रामणेरैः
चतुर्थी
श्रामणेराय
श्रामणेराभ्याम्
श्रामणेरेभ्यः
पञ्चमी
श्रामणेरात् / श्रामणेराद्
श्रामणेराभ्याम्
श्रामणेरेभ्यः
षष्ठी
श्रामणेरस्य
श्रामणेरयोः
श्रामणेराणाम्
सप्तमी
श्रामणेरे
श्रामणेरयोः
श्रामणेरेषु
 
एक
द्वि
बहु
प्रथमा
श्रामणेरः
श्रामणेरौ
श्रामणेराः
सम्बोधन
श्रामणेर
श्रामणेरौ
श्रामणेराः
द्वितीया
श्रामणेरम्
श्रामणेरौ
श्रामणेरान्
तृतीया
श्रामणेरेण
श्रामणेराभ्याम्
श्रामणेरैः
चतुर्थी
श्रामणेराय
श्रामणेराभ्याम्
श्रामणेरेभ्यः
पञ्चमी
श्रामणेरात् / श्रामणेराद्
श्रामणेराभ्याम्
श्रामणेरेभ्यः
षष्ठी
श्रामणेरस्य
श्रामणेरयोः
श्रामणेराणाम्
सप्तमी
श्रामणेरे
श्रामणेरयोः
श्रामणेरेषु