श्रन्थन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थनम्
श्रन्थने
श्रन्थनानि
सम्बोधन
श्रन्थन
श्रन्थने
श्रन्थनानि
द्वितीया
श्रन्थनम्
श्रन्थने
श्रन्थनानि
तृतीया
श्रन्थनेन
श्रन्थनाभ्याम्
श्रन्थनैः
चतुर्थी
श्रन्थनाय
श्रन्थनाभ्याम्
श्रन्थनेभ्यः
पञ्चमी
श्रन्थनात् / श्रन्थनाद्
श्रन्थनाभ्याम्
श्रन्थनेभ्यः
षष्ठी
श्रन्थनस्य
श्रन्थनयोः
श्रन्थनानाम्
सप्तमी
श्रन्थने
श्रन्थनयोः
श्रन्थनेषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थनम्
श्रन्थने
श्रन्थनानि
सम्बोधन
श्रन्थन
श्रन्थने
श्रन्थनानि
द्वितीया
श्रन्थनम्
श्रन्थने
श्रन्थनानि
तृतीया
श्रन्थनेन
श्रन्थनाभ्याम्
श्रन्थनैः
चतुर्थी
श्रन्थनाय
श्रन्थनाभ्याम्
श्रन्थनेभ्यः
पञ्चमी
श्रन्थनात् / श्रन्थनाद्
श्रन्थनाभ्याम्
श्रन्थनेभ्यः
षष्ठी
श्रन्थनस्य
श्रन्थनयोः
श्रन्थनानाम्
सप्तमी
श्रन्थने
श्रन्थनयोः
श्रन्थनेषु


अन्याः