श्येन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्येनः
श्येनौ
श्येनाः
सम्बोधन
श्येन
श्येनौ
श्येनाः
द्वितीया
श्येनम्
श्येनौ
श्येनान्
तृतीया
श्येनेन
श्येनाभ्याम्
श्येनैः
चतुर्थी
श्येनाय
श्येनाभ्याम्
श्येनेभ्यः
पञ्चमी
श्येनात् / श्येनाद्
श्येनाभ्याम्
श्येनेभ्यः
षष्ठी
श्येनस्य
श्येनयोः
श्येनानाम्
सप्तमी
श्येने
श्येनयोः
श्येनेषु
 
एक
द्वि
बहु
प्रथमा
श्येनः
श्येनौ
श्येनाः
सम्बोधन
श्येन
श्येनौ
श्येनाः
द्वितीया
श्येनम्
श्येनौ
श्येनान्
तृतीया
श्येनेन
श्येनाभ्याम्
श्येनैः
चतुर्थी
श्येनाय
श्येनाभ्याम्
श्येनेभ्यः
पञ्चमी
श्येनात् / श्येनाद्
श्येनाभ्याम्
श्येनेभ्यः
षष्ठी
श्येनस्य
श्येनयोः
श्येनानाम्
सप्तमी
श्येने
श्येनयोः
श्येनेषु


अन्याः