श्याल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यालः
श्यालौ
श्यालाः
सम्बोधन
श्याल
श्यालौ
श्यालाः
द्वितीया
श्यालम्
श्यालौ
श्यालान्
तृतीया
श्यालेन
श्यालाभ्याम्
श्यालैः
चतुर्थी
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
पञ्चमी
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
षष्ठी
श्यालस्य
श्यालयोः
श्यालानाम्
सप्तमी
श्याले
श्यालयोः
श्यालेषु
 
एक
द्वि
बहु
प्रथमा
श्यालः
श्यालौ
श्यालाः
सम्बोधन
श्याल
श्यालौ
श्यालाः
द्वितीया
श्यालम्
श्यालौ
श्यालान्
तृतीया
श्यालेन
श्यालाभ्याम्
श्यालैः
चतुर्थी
श्यालाय
श्यालाभ्याम्
श्यालेभ्यः
पञ्चमी
श्यालात् / श्यालाद्
श्यालाभ्याम्
श्यालेभ्यः
षष्ठी
श्यालस्य
श्यालयोः
श्यालानाम्
सप्तमी
श्याले
श्यालयोः
श्यालेषु