श्मशान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्मशानम्
श्मशाने
श्मशानानि
सम्बोधन
श्मशान
श्मशाने
श्मशानानि
द्वितीया
श्मशानम्
श्मशाने
श्मशानानि
तृतीया
श्मशानेन
श्मशानाभ्याम्
श्मशानैः
चतुर्थी
श्मशानाय
श्मशानाभ्याम्
श्मशानेभ्यः
पञ्चमी
श्मशानात् / श्मशानाद्
श्मशानाभ्याम्
श्मशानेभ्यः
षष्ठी
श्मशानस्य
श्मशानयोः
श्मशानानाम्
सप्तमी
श्मशाने
श्मशानयोः
श्मशानेषु
 
एक
द्वि
बहु
प्रथमा
श्मशानम्
श्मशाने
श्मशानानि
सम्बोधन
श्मशान
श्मशाने
श्मशानानि
द्वितीया
श्मशानम्
श्मशाने
श्मशानानि
तृतीया
श्मशानेन
श्मशानाभ्याम्
श्मशानैः
चतुर्थी
श्मशानाय
श्मशानाभ्याम्
श्मशानेभ्यः
पञ्चमी
श्मशानात् / श्मशानाद्
श्मशानाभ्याम्
श्मशानेभ्यः
षष्ठी
श्मशानस्य
श्मशानयोः
श्मशानानाम्
सप्तमी
श्मशाने
श्मशानयोः
श्मशानेषु