श्च्योतिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतिका
श्च्योतिके
श्च्योतिकाः
सम्बोधन
श्च्योतिके
श्च्योतिके
श्च्योतिकाः
द्वितीया
श्च्योतिकाम्
श्च्योतिके
श्च्योतिकाः
तृतीया
श्च्योतिकया
श्च्योतिकाभ्याम्
श्च्योतिकाभिः
चतुर्थी
श्च्योतिकायै
श्च्योतिकाभ्याम्
श्च्योतिकाभ्यः
पञ्चमी
श्च्योतिकायाः
श्च्योतिकाभ्याम्
श्च्योतिकाभ्यः
षष्ठी
श्च्योतिकायाः
श्च्योतिकयोः
श्च्योतिकानाम्
सप्तमी
श्च्योतिकायाम्
श्च्योतिकयोः
श्च्योतिकासु
 
एक
द्वि
बहु
प्रथमा
श्च्योतिका
श्च्योतिके
श्च्योतिकाः
सम्बोधन
श्च्योतिके
श्च्योतिके
श्च्योतिकाः
द्वितीया
श्च्योतिकाम्
श्च्योतिके
श्च्योतिकाः
तृतीया
श्च्योतिकया
श्च्योतिकाभ्याम्
श्च्योतिकाभिः
चतुर्थी
श्च्योतिकायै
श्च्योतिकाभ्याम्
श्च्योतिकाभ्यः
पञ्चमी
श्च्योतिकायाः
श्च्योतिकाभ्याम्
श्च्योतिकाभ्यः
षष्ठी
श्च्योतिकायाः
श्च्योतिकयोः
श्च्योतिकानाम्
सप्तमी
श्च्योतिकायाम्
श्च्योतिकयोः
श्च्योतिकासु