श्च्योतन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतनम्
श्च्योतने
श्च्योतनानि
सम्बोधन
श्च्योतन
श्च्योतने
श्च्योतनानि
द्वितीया
श्च्योतनम्
श्च्योतने
श्च्योतनानि
तृतीया
श्च्योतनेन
श्च्योतनाभ्याम्
श्च्योतनैः
चतुर्थी
श्च्योतनाय
श्च्योतनाभ्याम्
श्च्योतनेभ्यः
पञ्चमी
श्च्योतनात् / श्च्योतनाद्
श्च्योतनाभ्याम्
श्च्योतनेभ्यः
षष्ठी
श्च्योतनस्य
श्च्योतनयोः
श्च्योतनानाम्
सप्तमी
श्च्योतने
श्च्योतनयोः
श्च्योतनेषु
 
एक
द्वि
बहु
प्रथमा
श्च्योतनम्
श्च्योतने
श्च्योतनानि
सम्बोधन
श्च्योतन
श्च्योतने
श्च्योतनानि
द्वितीया
श्च्योतनम्
श्च्योतने
श्च्योतनानि
तृतीया
श्च्योतनेन
श्च्योतनाभ्याम्
श्च्योतनैः
चतुर्थी
श्च्योतनाय
श्च्योतनाभ्याम्
श्च्योतनेभ्यः
पञ्चमी
श्च्योतनात् / श्च्योतनाद्
श्च्योतनाभ्याम्
श्च्योतनेभ्यः
षष्ठी
श्च्योतनस्य
श्च्योतनयोः
श्च्योतनानाम्
सप्तमी
श्च्योतने
श्च्योतनयोः
श्च्योतनेषु