श्च्योतत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतन्
श्च्योतन्तौ
श्च्योतन्तः
सम्बोधन
श्च्योतन्
श्च्योतन्तौ
श्च्योतन्तः
द्वितीया
श्च्योतन्तम्
श्च्योतन्तौ
श्च्योततः
तृतीया
श्च्योतता
श्च्योतद्भ्याम्
श्च्योतद्भिः
चतुर्थी
श्च्योतते
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
पञ्चमी
श्च्योततः
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
षष्ठी
श्च्योततः
श्च्योततोः
श्च्योतताम्
सप्तमी
श्च्योतति
श्च्योततोः
श्च्योतत्सु
 
एक
द्वि
बहु
प्रथमा
श्च्योतन्
श्च्योतन्तौ
श्च्योतन्तः
सम्बोधन
श्च्योतन्
श्च्योतन्तौ
श्च्योतन्तः
द्वितीया
श्च्योतन्तम्
श्च्योतन्तौ
श्च्योततः
तृतीया
श्च्योतता
श्च्योतद्भ्याम्
श्च्योतद्भिः
चतुर्थी
श्च्योतते
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
पञ्चमी
श्च्योततः
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
षष्ठी
श्च्योततः
श्च्योततोः
श्च्योतताम्
सप्तमी
श्च्योतति
श्च्योततोः
श्च्योतत्सु


अन्याः