श्च्योतक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
सम्बोधन
श्च्योतक
श्च्योतकौ
श्च्योतकाः
द्वितीया
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
तृतीया
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
चतुर्थी
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
पञ्चमी
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
षष्ठी
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
सप्तमी
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु
 
एक
द्वि
बहु
प्रथमा
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
सम्बोधन
श्च्योतक
श्च्योतकौ
श्च्योतकाः
द्वितीया
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
तृतीया
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
चतुर्थी
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
पञ्चमी
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
षष्ठी
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
सप्तमी
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु


अन्याः