श्च्युतित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्युतितम्
श्च्युतिते
श्च्युतितानि
सम्बोधन
श्च्युतित
श्च्युतिते
श्च्युतितानि
द्वितीया
श्च्युतितम्
श्च्युतिते
श्च्युतितानि
तृतीया
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
चतुर्थी
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
पञ्चमी
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
षष्ठी
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
सप्तमी
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु
 
एक
द्वि
बहु
प्रथमा
श्च्युतितम्
श्च्युतिते
श्च्युतितानि
सम्बोधन
श्च्युतित
श्च्युतिते
श्च्युतितानि
द्वितीया
श्च्युतितम्
श्च्युतिते
श्च्युतितानि
तृतीया
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
चतुर्थी
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
पञ्चमी
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
षष्ठी
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
सप्तमी
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु


अन्याः