श्च्युतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्युतिता
श्च्युतिते
श्च्युतिताः
सम्बोधन
श्च्युतिते
श्च्युतिते
श्च्युतिताः
द्वितीया
श्च्युतिताम्
श्च्युतिते
श्च्युतिताः
तृतीया
श्च्युतितया
श्च्युतिताभ्याम्
श्च्युतिताभिः
चतुर्थी
श्च्युतितायै
श्च्युतिताभ्याम्
श्च्युतिताभ्यः
पञ्चमी
श्च्युतितायाः
श्च्युतिताभ्याम्
श्च्युतिताभ्यः
षष्ठी
श्च्युतितायाः
श्च्युतितयोः
श्च्युतितानाम्
सप्तमी
श्च्युतितायाम्
श्च्युतितयोः
श्च्युतितासु
 
एक
द्वि
बहु
प्रथमा
श्च्युतिता
श्च्युतिते
श्च्युतिताः
सम्बोधन
श्च्युतिते
श्च्युतिते
श्च्युतिताः
द्वितीया
श्च्युतिताम्
श्च्युतिते
श्च्युतिताः
तृतीया
श्च्युतितया
श्च्युतिताभ्याम्
श्च्युतिताभिः
चतुर्थी
श्च्युतितायै
श्च्युतिताभ्याम्
श्च्युतिताभ्यः
पञ्चमी
श्च्युतितायाः
श्च्युतिताभ्याम्
श्च्युतिताभ्यः
षष्ठी
श्च्युतितायाः
श्च्युतितयोः
श्च्युतितानाम्
सप्तमी
श्च्युतितायाम्
श्च्युतितयोः
श्च्युतितासु


अन्याः