श्चोतितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतिता
श्चोतितारौ
श्चोतितारः
सम्बोधन
श्चोतितः
श्चोतितारौ
श्चोतितारः
द्वितीया
श्चोतितारम्
श्चोतितारौ
श्चोतितॄन्
तृतीया
श्चोतित्रा
श्चोतितृभ्याम्
श्चोतितृभिः
चतुर्थी
श्चोतित्रे
श्चोतितृभ्याम्
श्चोतितृभ्यः
पञ्चमी
श्चोतितुः
श्चोतितृभ्याम्
श्चोतितृभ्यः
षष्ठी
श्चोतितुः
श्चोतित्रोः
श्चोतितॄणाम्
सप्तमी
श्चोतितरि
श्चोतित्रोः
श्चोतितृषु
 
एक
द्वि
बहु
प्रथमा
श्चोतिता
श्चोतितारौ
श्चोतितारः
सम्बोधन
श्चोतितः
श्चोतितारौ
श्चोतितारः
द्वितीया
श्चोतितारम्
श्चोतितारौ
श्चोतितॄन्
तृतीया
श्चोतित्रा
श्चोतितृभ्याम्
श्चोतितृभिः
चतुर्थी
श्चोतित्रे
श्चोतितृभ्याम्
श्चोतितृभ्यः
पञ्चमी
श्चोतितुः
श्चोतितृभ्याम्
श्चोतितृभ्यः
षष्ठी
श्चोतितुः
श्चोतित्रोः
श्चोतितॄणाम्
सप्तमी
श्चोतितरि
श्चोतित्रोः
श्चोतितृषु


अन्याः