श्चोतितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतितव्यम्
श्चोतितव्ये
श्चोतितव्यानि
सम्बोधन
श्चोतितव्य
श्चोतितव्ये
श्चोतितव्यानि
द्वितीया
श्चोतितव्यम्
श्चोतितव्ये
श्चोतितव्यानि
तृतीया
श्चोतितव्येन
श्चोतितव्याभ्याम्
श्चोतितव्यैः
चतुर्थी
श्चोतितव्याय
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
पञ्चमी
श्चोतितव्यात् / श्चोतितव्याद्
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
षष्ठी
श्चोतितव्यस्य
श्चोतितव्ययोः
श्चोतितव्यानाम्
सप्तमी
श्चोतितव्ये
श्चोतितव्ययोः
श्चोतितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्चोतितव्यम्
श्चोतितव्ये
श्चोतितव्यानि
सम्बोधन
श्चोतितव्य
श्चोतितव्ये
श्चोतितव्यानि
द्वितीया
श्चोतितव्यम्
श्चोतितव्ये
श्चोतितव्यानि
तृतीया
श्चोतितव्येन
श्चोतितव्याभ्याम्
श्चोतितव्यैः
चतुर्थी
श्चोतितव्याय
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
पञ्चमी
श्चोतितव्यात् / श्चोतितव्याद्
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
षष्ठी
श्चोतितव्यस्य
श्चोतितव्ययोः
श्चोतितव्यानाम्
सप्तमी
श्चोतितव्ये
श्चोतितव्ययोः
श्चोतितव्येषु


अन्याः