श्चोतितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतितव्या
श्चोतितव्ये
श्चोतितव्याः
सम्बोधन
श्चोतितव्ये
श्चोतितव्ये
श्चोतितव्याः
द्वितीया
श्चोतितव्याम्
श्चोतितव्ये
श्चोतितव्याः
तृतीया
श्चोतितव्यया
श्चोतितव्याभ्याम्
श्चोतितव्याभिः
चतुर्थी
श्चोतितव्यायै
श्चोतितव्याभ्याम्
श्चोतितव्याभ्यः
पञ्चमी
श्चोतितव्यायाः
श्चोतितव्याभ्याम्
श्चोतितव्याभ्यः
षष्ठी
श्चोतितव्यायाः
श्चोतितव्ययोः
श्चोतितव्यानाम्
सप्तमी
श्चोतितव्यायाम्
श्चोतितव्ययोः
श्चोतितव्यासु
 
एक
द्वि
बहु
प्रथमा
श्चोतितव्या
श्चोतितव्ये
श्चोतितव्याः
सम्बोधन
श्चोतितव्ये
श्चोतितव्ये
श्चोतितव्याः
द्वितीया
श्चोतितव्याम्
श्चोतितव्ये
श्चोतितव्याः
तृतीया
श्चोतितव्यया
श्चोतितव्याभ्याम्
श्चोतितव्याभिः
चतुर्थी
श्चोतितव्यायै
श्चोतितव्याभ्याम्
श्चोतितव्याभ्यः
पञ्चमी
श्चोतितव्यायाः
श्चोतितव्याभ्याम्
श्चोतितव्याभ्यः
षष्ठी
श्चोतितव्यायाः
श्चोतितव्ययोः
श्चोतितव्यानाम्
सप्तमी
श्चोतितव्यायाम्
श्चोतितव्ययोः
श्चोतितव्यासु


अन्याः