श्चोतितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
सम्बोधन
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
द्वितीया
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
तृतीया
श्चोतितवता
श्चोतितवद्भ्याम्
श्चोतितवद्भिः
चतुर्थी
श्चोतितवते
श्चोतितवद्भ्याम्
श्चोतितवद्भ्यः
पञ्चमी
श्चोतितवतः
श्चोतितवद्भ्याम्
श्चोतितवद्भ्यः
षष्ठी
श्चोतितवतः
श्चोतितवतोः
श्चोतितवताम्
सप्तमी
श्चोतितवति
श्चोतितवतोः
श्चोतितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
सम्बोधन
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
द्वितीया
श्चोतितवत् / श्चोतितवद्
श्चोतितवती
श्चोतितवन्ति
तृतीया
श्चोतितवता
श्चोतितवद्भ्याम्
श्चोतितवद्भिः
चतुर्थी
श्चोतितवते
श्चोतितवद्भ्याम्
श्चोतितवद्भ्यः
पञ्चमी
श्चोतितवतः
श्चोतितवद्भ्याम्
श्चोतितवद्भ्यः
षष्ठी
श्चोतितवतः
श्चोतितवतोः
श्चोतितवताम्
सप्तमी
श्चोतितवति
श्चोतितवतोः
श्चोतितवत्सु


अन्याः