श्चोतनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतनीयम्
श्चोतनीये
श्चोतनीयानि
सम्बोधन
श्चोतनीय
श्चोतनीये
श्चोतनीयानि
द्वितीया
श्चोतनीयम्
श्चोतनीये
श्चोतनीयानि
तृतीया
श्चोतनीयेन
श्चोतनीयाभ्याम्
श्चोतनीयैः
चतुर्थी
श्चोतनीयाय
श्चोतनीयाभ्याम्
श्चोतनीयेभ्यः
पञ्चमी
श्चोतनीयात् / श्चोतनीयाद्
श्चोतनीयाभ्याम्
श्चोतनीयेभ्यः
षष्ठी
श्चोतनीयस्य
श्चोतनीययोः
श्चोतनीयानाम्
सप्तमी
श्चोतनीये
श्चोतनीययोः
श्चोतनीयेषु
 
एक
द्वि
बहु
प्रथमा
श्चोतनीयम्
श्चोतनीये
श्चोतनीयानि
सम्बोधन
श्चोतनीय
श्चोतनीये
श्चोतनीयानि
द्वितीया
श्चोतनीयम्
श्चोतनीये
श्चोतनीयानि
तृतीया
श्चोतनीयेन
श्चोतनीयाभ्याम्
श्चोतनीयैः
चतुर्थी
श्चोतनीयाय
श्चोतनीयाभ्याम्
श्चोतनीयेभ्यः
पञ्चमी
श्चोतनीयात् / श्चोतनीयाद्
श्चोतनीयाभ्याम्
श्चोतनीयेभ्यः
षष्ठी
श्चोतनीयस्य
श्चोतनीययोः
श्चोतनीयानाम्
सप्तमी
श्चोतनीये
श्चोतनीययोः
श्चोतनीयेषु


अन्याः