श्चोतनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतनीया
श्चोतनीये
श्चोतनीयाः
सम्बोधन
श्चोतनीये
श्चोतनीये
श्चोतनीयाः
द्वितीया
श्चोतनीयाम्
श्चोतनीये
श्चोतनीयाः
तृतीया
श्चोतनीयया
श्चोतनीयाभ्याम्
श्चोतनीयाभिः
चतुर्थी
श्चोतनीयायै
श्चोतनीयाभ्याम्
श्चोतनीयाभ्यः
पञ्चमी
श्चोतनीयायाः
श्चोतनीयाभ्याम्
श्चोतनीयाभ्यः
षष्ठी
श्चोतनीयायाः
श्चोतनीययोः
श्चोतनीयानाम्
सप्तमी
श्चोतनीयायाम्
श्चोतनीययोः
श्चोतनीयासु
 
एक
द्वि
बहु
प्रथमा
श्चोतनीया
श्चोतनीये
श्चोतनीयाः
सम्बोधन
श्चोतनीये
श्चोतनीये
श्चोतनीयाः
द्वितीया
श्चोतनीयाम्
श्चोतनीये
श्चोतनीयाः
तृतीया
श्चोतनीयया
श्चोतनीयाभ्याम्
श्चोतनीयाभिः
चतुर्थी
श्चोतनीयायै
श्चोतनीयाभ्याम्
श्चोतनीयाभ्यः
पञ्चमी
श्चोतनीयायाः
श्चोतनीयाभ्याम्
श्चोतनीयाभ्यः
षष्ठी
श्चोतनीयायाः
श्चोतनीययोः
श्चोतनीयानाम्
सप्तमी
श्चोतनीयायाम्
श्चोतनीययोः
श्चोतनीयासु


अन्याः