श्चुतितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
सम्बोधन
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
द्वितीया
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
तृतीया
श्चुतितवता
श्चुतितवद्भ्याम्
श्चुतितवद्भिः
चतुर्थी
श्चुतितवते
श्चुतितवद्भ्याम्
श्चुतितवद्भ्यः
पञ्चमी
श्चुतितवतः
श्चुतितवद्भ्याम्
श्चुतितवद्भ्यः
षष्ठी
श्चुतितवतः
श्चुतितवतोः
श्चुतितवताम्
सप्तमी
श्चुतितवति
श्चुतितवतोः
श्चुतितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
सम्बोधन
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
द्वितीया
श्चुतितवत् / श्चुतितवद्
श्चुतितवती
श्चुतितवन्ति
तृतीया
श्चुतितवता
श्चुतितवद्भ्याम्
श्चुतितवद्भिः
चतुर्थी
श्चुतितवते
श्चुतितवद्भ्याम्
श्चुतितवद्भ्यः
पञ्चमी
श्चुतितवतः
श्चुतितवद्भ्याम्
श्चुतितवद्भ्यः
षष्ठी
श्चुतितवतः
श्चुतितवतोः
श्चुतितवताम्
सप्तमी
श्चुतितवति
श्चुतितवतोः
श्चुतितवत्सु


अन्याः