शोकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोकितम्
शोकिते
शोकितानि
सम्बोधन
शोकित
शोकिते
शोकितानि
द्वितीया
शोकितम्
शोकिते
शोकितानि
तृतीया
शोकितेन
शोकिताभ्याम्
शोकितैः
चतुर्थी
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
पञ्चमी
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
षष्ठी
शोकितस्य
शोकितयोः
शोकितानाम्
सप्तमी
शोकिते
शोकितयोः
शोकितेषु
 
एक
द्वि
बहु
प्रथमा
शोकितम्
शोकिते
शोकितानि
सम्बोधन
शोकित
शोकिते
शोकितानि
द्वितीया
शोकितम्
शोकिते
शोकितानि
तृतीया
शोकितेन
शोकिताभ्याम्
शोकितैः
चतुर्थी
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
पञ्चमी
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
षष्ठी
शोकितस्य
शोकितयोः
शोकितानाम्
सप्तमी
शोकिते
शोकितयोः
शोकितेषु


अन्याः