शोकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोकिता
शोकिते
शोकिताः
सम्बोधन
शोकिते
शोकिते
शोकिताः
द्वितीया
शोकिताम्
शोकिते
शोकिताः
तृतीया
शोकितया
शोकिताभ्याम्
शोकिताभिः
चतुर्थी
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
पञ्चमी
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
षष्ठी
शोकितायाः
शोकितयोः
शोकितानाम्
सप्तमी
शोकितायाम्
शोकितयोः
शोकितासु
 
एक
द्वि
बहु
प्रथमा
शोकिता
शोकिते
शोकिताः
सम्बोधन
शोकिते
शोकिते
शोकिताः
द्वितीया
शोकिताम्
शोकिते
शोकिताः
तृतीया
शोकितया
शोकिताभ्याम्
शोकिताभिः
चतुर्थी
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
पञ्चमी
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
षष्ठी
शोकितायाः
शोकितयोः
शोकितानाम्
सप्तमी
शोकितायाम्
शोकितयोः
शोकितासु


अन्याः