शोकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोकितः
शोकितौ
शोकिताः
सम्बोधन
शोकित
शोकितौ
शोकिताः
द्वितीया
शोकितम्
शोकितौ
शोकितान्
तृतीया
शोकितेन
शोकिताभ्याम्
शोकितैः
चतुर्थी
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
पञ्चमी
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
षष्ठी
शोकितस्य
शोकितयोः
शोकितानाम्
सप्तमी
शोकिते
शोकितयोः
शोकितेषु
 
एक
द्वि
बहु
प्रथमा
शोकितः
शोकितौ
शोकिताः
सम्बोधन
शोकित
शोकितौ
शोकिताः
द्वितीया
शोकितम्
शोकितौ
शोकितान्
तृतीया
शोकितेन
शोकिताभ्याम्
शोकितैः
चतुर्थी
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
पञ्चमी
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
षष्ठी
शोकितस्य
शोकितयोः
शोकितानाम्
सप्तमी
शोकिते
शोकितयोः
शोकितेषु


अन्याः