शैशव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैशवः
शैशवौ
शैशवाः
सम्बोधन
शैशव
शैशवौ
शैशवाः
द्वितीया
शैशवम्
शैशवौ
शैशवान्
तृतीया
शैशवेन
शैशवाभ्याम्
शैशवैः
चतुर्थी
शैशवाय
शैशवाभ्याम्
शैशवेभ्यः
पञ्चमी
शैशवात् / शैशवाद्
शैशवाभ्याम्
शैशवेभ्यः
षष्ठी
शैशवस्य
शैशवयोः
शैशवानाम्
सप्तमी
शैशवे
शैशवयोः
शैशवेषु
 
एक
द्वि
बहु
प्रथमा
शैशवः
शैशवौ
शैशवाः
सम्बोधन
शैशव
शैशवौ
शैशवाः
द्वितीया
शैशवम्
शैशवौ
शैशवान्
तृतीया
शैशवेन
शैशवाभ्याम्
शैशवैः
चतुर्थी
शैशवाय
शैशवाभ्याम्
शैशवेभ्यः
पञ्चमी
शैशवात् / शैशवाद्
शैशवाभ्याम्
शैशवेभ्यः
षष्ठी
शैशवस्य
शैशवयोः
शैशवानाम्
सप्तमी
शैशवे
शैशवयोः
शैशवेषु


अन्याः